A 427-9 Siddhāntatattvaviveka
Manuscript culture infobox
Filmed in: A 427/9
Title: Siddhāntatattvaviveka
Dimensions: 34.5 x 18.8 cm x 118 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2828
Remarks:
Reel No. A 427/9
Inventory No. 64709
Title Siddhāntatattvaviveka
Remarks
Author Kamalākara
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the theory of the sun
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 35.0 x 13.7 cm
Binding Hole
Folios 114
Lines per Folio 13
Foliation figures in both margins, on the verso under the abbreviation si.ta
Scribe Tārānāthaśarmā
Place of Copying Nepāladeśāṃtara
Place of Deposit NAK
Accession No. 5/2828
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
brahmāṃḍodara saṃsthitāvanijalāgnyūrdhvendupūrvagraha
kṣordhvasthapravahāṃtagola racanā sṛṣṭiryathāvasthitā ||
kālesmingahanevyayesti satataṃ tajjaya
tpādyaṃ nirguṇamīśamavyayaparaṃ brahmaikatattvaṃ śivaṃ || 1 ||
yadutpattilayausānyā sṛṣṭiryasmācca dehināṃ ||
brahmādīnāṃ vibhuḥ soyaṃ vyaktībhūtaḥ sanātanaḥ ||
brahmāṃḍāṃtastamohaṃtā bhagavāṃstejasāṃ nidhiḥ ||
nāmnā niruddhaḥ kālātmā sūryoyaṃ saviteti ca || (fol. 1v1–3)
End
ataḥ paraṃ śrī varaṇāsi madhye kurvīta saṃpūrṇa kṛpāṃmapitvaṃ ||
sadbuddhi vṛddhayai gaṇita pravaṃdha vicārasārāmṛtamāvahaṃtī ||
sadvāsanā vāsitamānasānāṃ maduktireṣāmudamādadhātu ||
yaṃ pāṭhayaṃti ca paṭhaṃti likhitaṃ cainaṃ svārthaṃ savāsanamalaṃ nikhilaṃ samīkṣā ||
teṣāṃ yaśo vinaya gauravanaipuṇāni prajñeṃdirā prasahitāni bhajaṃti vṛddhiṃ || 28 || (fol. 118v9–11)
Colophon
|| iti śrī sakalagaṇakasārvabhaumavidvannṛsiṃhātmaja kamalākara viracitaḥ siddhāṃtatattvavivekaḥ paripūrṇatāmagamat || || śrīdivākarāya jyotiṣāṃ pataye namaḥ || || śrīgaurīśaṃkarāya namaḥ || vileṣu munibhū śāke śuklāṣāḍhe guheravau || harinṛsiṃhopyalikhacchrī tārānātha śarmaṇe || nepāladeśāṃtare likhitaṃ śubham || śrīrastu || ❖❖❖❖❖❖❖ (fol. 118v11–13)
Sub–colophon
|| iti śrī kamalākara viracite siddhāṃtatattvaviveke sottarapraśnādhikāraḥ || (fol. 118r3)
Microfilm Details
Reel No. A 427/9
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 4-07-2005